A 961-13 Baṭukabhairavapañjarakavaca
Manuscript culture infobox
Filmed in: A 961/13
Title: Baṭukabhairavapañjarakavaca
Dimensions: 22 x 10.5 cm x 3 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1311
Remarks:
Reel No. A 961/13
Inventory No. 6395
Title Vaṭukabhairavapañjarakavaca
Remarks according to the colophon, the text is extracted from śaktirahasya
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.5 cm
Binding Hole(s)
Folios 5
Lines per Folio 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1311
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
pārvaty uvāca ||
devadeva mahādeva saṃsārapriyakāraka[ḥ] ||
paṃjaraṃ vaṭukasyāsya kathanīyaṃ mama prabho || 1 ||
śrīśiva uvāca ||
pūrvaṃ bhasmāsuratrāsāt bhayavihvalataḥ svayam ||
paṭhanād eva me prāṇā rakṣitāḥ parameśvari || 2 ||
sarvaduṣṭavināśāya sarvaroganivāraṇam ||
duḥkhaśāṃtikaraṃ devi hy alpamṛtyubhayāpaham || 3 ||
rājñāṃ vaśyakaraṃ caiva trailokyavijayapradam ||
sarvalokeṣu pūjyaś ca lakṣmīs tasya gṛhe sthirā || 4 || (exp. 2b1–6)
End
vajrapaṃjaranāmedaṃ ye śṛṇvaṃti varānane ||
āyur ārogyam aiśvaryaṃ kīrtilābho sukhaṃ jayaḥ || 25 ||
lakṣmī manoramā buddhis teṣāṃ gehe vyavasthitā ||
suśīlāya sudāṃtāya gurubhaktiparāya ca || 26 ||
tasya śīghraṃ ca dātavyam anyathā na kadācana ||
gopanīyaṃ prayatnena sarvagopyamayaṃ bhavet || 27 ||
yasmai kasmai na dātavyaṃ na dātavyaṃ kadācana ||
rājyaṃ deyaṃ śiro deyaṃ na deyaṃ bhairavākṣaram || 28 ||
ekakālaṃ dvikālaṃ vā trikālaṃ paṭhate naraḥ ||
sarvapāpavinirmukto śivena saha modate || 29 || || (exp. 5t3–b1)
Colophon
iti śrīśaktirahasyoktavaṭukabhairavapaṃjarakavacaṃ samāptam || || || (exp. 5b2)
Microfilm Details
Reel No. A 961/13
Date of Filming 11-11-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 18-06-2012
Bibliography